Текст песни Amruthavarsha - Devi Kavacham

Просмотров: 24
0 чел. считают текст песни верным
0 чел. считают текст песни неверным
На этой странице находится текст песни Amruthavarsha - Devi Kavacham, а также перевод песни и видео или клип.
OM अस्य श्रीचण्डीकवचस्य ब्रह्मा
ॠषिः अनुष्टुप् चन्दः चामुण्डा देवता
अङ्गन्यासोक्तमातरो बीजम् दिग्बन्घादेवतास्तत्त्वम् श्रीजगदम्बाप्रीत्यर्थे
सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ।
नमश्चण्डिकायै

मार्कण्डेय उवाच
यद् गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह! ॥1॥

ब्रह्मोवाच
अस्ति गुह्यतमं विप्र! सर्वभूतोपकारकम् !
देव्यास्तु कवचं पुण्यं तच्चृणुष्व महामुने ॥2॥

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥3॥

पण्चम स्कन्दमातेति षष्टं कात्यायनीति च ।
सप्तमं कालरात्रीति महागौरीति चाऽष्टमम् ॥4॥

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि नामानि बह्मण्येव महात्मना ॥5॥

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥6॥

न तेषां जायते किश्चिदशुभं रणसङ्कटे ।
नापदम् तस्य पश्यामि शोक-दुःख-भयं न हि ॥7॥

यैस्तु भक्तया स्मृता नूनं तेषां वृद्धिः प्रजायते ।
ये त्वां स्मरन्ति देवेशि! रक्षसे जात्र संशयः ॥8॥

प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥9॥

माहेश्वरी वृषारूढा कौमारी शिखिवाहना ।
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥10॥

श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।
ब्राह्मी हंससमारूढा सर्वाभरण-भूषिता ॥11॥

इत्येता मातरः सर्वाः सर्वायोगसमन्विताः ।
नानाभरण-शोभाढ्या नानारत्नोपशोभिताः ॥12॥

दृश्यन्तेरथमारूढा देव्यः क्रोधसमाकुलाः ।
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥13॥

खेटकं तोमरं चइअ परशुं पाशमेव च।
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम्॥14॥

दैत्यानां देहनाशाय भक्तानामभयाय च ।
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥15॥

नमस्तेऽस्तु महारौद्रे महाघोर – पराक्रमे ।
महाबले महोत्साहे महाभय – विनाशिनि ॥16॥

त्राहि मां देवि ! दुष्प्रेक्ष्ये शत्रूणां भयवर्द्धिनि ।
प्राच्यां सक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥17॥

दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी ।
प्रतीच्यां वारुणी रक्षेद् वायव्या मृगवाहिनी ॥18॥

उदीच्यां पातु कौमारी ईशान्यां शूलधारिणी ।
ऊर्ध्व ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा ॥19॥

एवं दश दिशो rakSeccAmuNDA शववाहना ।
जया मे चा .अग्रतः पातु विजया पातु पृष्ठतः ॥20॥

अजिता वामपार्श्वे तु दक्षिणे चाऽपराजिता ।
शिखामुद्योतिनी rakSedumA मूर्ध्नि व्यवस्थिता ॥21॥

मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी ।
त्रिनेत्रा च भ्रुवोर्भध्ये यमघण्टा च नासिके ॥22॥

शङ्खिनी चक्षुषोर्मध्ये । क्षोत्रयोर्द्वारवासिनी ।
कपोलौ कालिका रक्षेत् कर्णमूले तु शाङ्करी ॥23॥

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।
अधरे चाऽमृतकला जिव्हायां च सरस्वती ॥24॥

दन्तान् रक्षतु कौमारी कण्ठमध्ये च चण्डिका ।
घण्टिकां चित्रघण्टा च महामाया च तालुके ॥25॥

कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला ।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥26॥

नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी ।
स्कन्धयोः खडिगनी रक्षेद् बाहमे वज्रधारिणी ॥27॥

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।
नखाञ्चूलेश्वरी रक्षेत् कुक्षौ रक्षेत् कुलेश्वरी ॥28॥

स्तनौ रक्षेन्महादेवी मनः शोक-विनाशिनी ।
हृदये ललिता देवी उदरे शूलधारिणी ॥29॥

नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा ।
पूतना कामिका मेद्रं गुदे महिषवाहिनी ॥30॥

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।
जङ्घे महाबला रक्षेत् सर्वकामप्रदायिनी ॥31॥

गुल्फयो – र्नारसिंही च पादपृष्ठे तु तैजसी ।
पादाङ्गुलीषु श्री रक्षेत् पादाऽधःस्थलवासिनी ॥32॥

नखान् दंष्द्रा कराली च केशांश्चैवोर्ध्वकेशिनी ।
रोमकूपेषु कोबेरी त्वचं बागीश्वरी तथा ॥33॥

रक्त-मज्जा-वसा-मांसान्यस्थि-मेदांसि पार्वती ।
अन्त्राणि कालरात्रिश्च पितं च मूकुटेश्वरी ॥34॥

पद्मावती पद्मकोशे कफे चुडामणिस्तथा ।
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥35॥

शुक्रं ब्रह्माणि मे rakSecchAyAM चत्रेश्वरी तथा ।
अहङ्करं मनो बुद्धिं rakSen मे धर्मकारिणी ॥36॥

प्राणाऽपानौ तथा व्यानमुदानं च समानकम् ।
वज्रहस्ता च मे रक्षेत् प्राणंकल्याणं शोभना ॥37॥

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥38॥

आयू रक्षतु वाराही धर्म rakSatu वैष्णवी ।
यशःकीर्ति च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥39॥

गोत्रमिन्द्राणि मे रक्षेत् पशून मे रक्ष चण्डिके ।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्या रक्षतु भैरवी ॥40॥

पन्थानं सुपथा रक्षेन्मार्ग क्षेमकरी तथा ।
राजद्वारे महलक्ष्मीर्विजया सर्वतः स्थिता ॥41॥

रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु ।
तत्सर्व रक्ष मे देवि! जयन्ती पापनाशिनी ॥42॥

पदमेकं न गच्चेत्तु यदीच्चेच्चुभमात्मनः ।
कवचेनावृतो निःत्यं यत्र यत्रैव गच्चति ॥43॥

तत्र तत्राऽर्थलाभश्च विजयः सार्वकामिकः ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥44॥

परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ।
निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ॥45॥

त्रैलोक्ये तु भवेत् पूज्यः कवचेनाऽऽवृतः पुमान् ।
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥46॥

यः पठेत् प्रयातो निःयं सित्रसन्धयं श्रद्धयाऽन्वितः ।
दैवीकला भवेतस्य त्रैलोक्येष्वपराजितः ॥47॥

जीवेद् वर्षशतं साग्रमपमृत्यु - विवर्जितः ।
नश्यन्ति व्याध्यः सर्वे लूता-विस्फोटकादयः ॥48॥

स्थावरं जङ्गमं चैव कृत्रिमं चाऽपि यद् विषम् ।
अभिचाराणि सर्वाणि मन्त्र-यन्त्राणि भूतले ॥49॥

भूचराः खेचराश्चैव कुलजाश्चोपदेशिकाः ।
सहजाः कुलजा माला डाकिनी शाकिनी तथा ॥50॥

अन्तरक्षिचरा घोरा डाकिन्यश्च महाबलाः ।
ग्रह-भूत-पिशाचाश्च यक्ष-गन्धर्व-राक्षसाः ॥51॥

ब्रह्म-राक्षस –बेतालाः कूष्माण्डा भैरवादयः ।
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥52॥

मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् ।
यशसा वर्धते सोऽपि कीर्ति –मण्डित –भूतले ॥53॥

जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ।
यावद् भूमण्डलं धत्ते स-शैल-वनकाननम् ॥54॥

तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ।
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥55॥

प्राप्नोति पुरूषों नित्यं महामायाप्रसादतः ।
लभते परमं रूपं शिवेन सह मोदते ॥56॥

इति बाराहपुराणे हरिहरब्रम्हविरचितं दुर्गा–कवचं समाप्तम् ।
Ася Ом Брахма Sricndikvcsy
R ^ ईषिः अनुष्टुप् чхандах चामुण्डा девата
A ~ ण्गन्यासोक्तमातरो биджам दिग्बन्घादेवतास्तत्त्वम् श्रीजगदम्बाप्रीत्यर्थे
Sptsteepata ~ ण्गत्वेन Jape विनियोगः ।
Nmshkndikaya

Маркандейа Uwacha
Локк Guhyamr запомнить парамам Srhwarcshakrn мужчина ^ ИНАМ |
Янна Ksychidakyatm Tnme брухи дед! || 1 ||

Brhmovaka
Випра Guhytmn выживание! Srwbhutopakrkm!
डेव्यशु Kvcm пунйам Тк ^ इणुष्व महामुने ॥ 2 ॥

प्रथमं शैलपुत्री ча द्वितीयं ब्रह्मचारिणी ।
Уровень ^ इतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ 3 ॥

पण्चम स्कन्दमातेति षष्टं कात्यायनीति ча ।
सप्तमं कालरात्रीति महागौरीति चाऽष्टमम् ॥ 4 ॥

नवमं सिद्धिदात्री ча नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि намани बह्मण्येव महात्मना ॥ 5 ॥

अग्निना दह्यमानस्तु शत्रुमध्ये гато Ране ।
विषमे दुर्गमे чаива भयार्ताः षरनम् гатах ॥ 6 ॥

Rns не Tesham Kishkidshubm выигрывает ~ Nkate |
Tsy Npdm Pshyami горе-горе-бхайам на привет || 7 ||

Yashu Bktay Лето ^ ITA нунам teShAM УЙ ^ iddhiH prajAyate |
Эти Twn Deveshi Smrnti! rakShase Джатра saMshayaH || 8 ||

प्रेतसंस्था टु चामुण्डा Varahi महिषासना ।
ऐन्द्री गजसमारूढा Vaishnavi गरुडासना ॥ 9 ॥

Махешвари подружка ^ इषारूढा Каумари शिखिवाहना ।
लक्ष्मीः падмасане डेवि पद्महस्ता हरिप्रिया ॥ 10 ॥

Божественная Богиня Svetrupdhara подружка ^ इषवाहना |
Brahmi ःन्स्स्मरुद Srwabrna-भूषिता ॥ 11 ॥

इत्येता मातरः сарвах सर्वायोगसमन्विताः ।
ण्न्ब्र्न-शोभाढ्या नानारत्नोपशोभिताः ॥ 12 ॥

Д-р ^ इश्यन्तेरथमारूढा देव्यः क्रोधसमाकुलाः ।
Ш. ~ ण्खं чакрам गदां शक्तिं हलं ча मुसलायुधम् ॥ 13 ॥

खेटकं तोमरं CAIA परशुं पाशमेव ча ।
Шар Kuntayudm ट्रिसुल्म् е ~ ण्गमायुधमुत्तमम् ॥ 14 ॥

दैत्यानां देहनाशाय भक्तानामभयाय ча ।
धारयन्त्यायुधानीत्थं деванам ча हिताय вай ॥ 15 ॥

नमस्तेऽस्तु महारौद्रे महाघोर - पराक्रमे ।
Mahable Mahotshe Mahaby - vinAshini || 16 ||

Мм ट्रहि Божественное! दुष्प्रेक्ष्ये शत्रूणां भयवर्द्धिनि ।
प्राच्यां सक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ 17 ॥

दक्षिणेऽवतु Varahi नैरृ ^ इत्यां खड्गधारिणी ।
Prtikyn Vruni Rkshed эфирный мертвым ^ igavAhinI || 18 ||

उदीच्यां Pätu Каумари ईशान्यां शूलधारिणी ।
Урдхва брахмани меня रक्षेदधस्ताद् Vaishnavi татха || 19 ||

эвам даша दिशो rakSeccAmuNDA शववाहना |
Jaya меня cá .अग्रतः Pätu Виджая Pätu Рг इष्ठतः || 20 ||

аджита वामपार्श्वे टु दक्षिणे चाऽपराजिता ।
शिखामुद्योतिनी rakSedumA मूर्ध्नि व्यवस्थिता ॥ 21 ॥

मालाधरी ललाटे ча भ्रुवौ रक्षेद् यशस्विनी ।
त्रिनेत्रा ча भ्रुवोर्भध्ये यमघण्टा ча नासिके ॥ 22 ॥

Ш. ~ ण्खिनी चक्षुषोर्मध्ये । क्षोत्रयोर्द्वारवासिनी ।
Kpolo бутон ऋक्षेत् Krnamulae ты Sh ~ ण्करी || 23 ||

नासिकायां सुगन्धा ча उत्तरोष्ठे ча चर्चिका ।
अधरे चाऽमृ ^ इतकला जिव्हायां ча Сарасвати ॥ 24 ||

दन्तान् रक्षतु Каумари कण्ठमध्ये ча चण्डिका ।
घण्टिकां चित्रघण्टा ча Махамайя ча तालुके ॥ 25 ॥

Kamakshi в Sbukm Rkshed VKM Srwma ~ Нгала |
Bhadrakali Griwaym на том, что ^ iShThavaMshe dhanurdharI || 26 ||

नीलग्रीवा бахих कण्ठे नलिकां नलकूबरी ।
स्कन्धयोः खडिगनी रक्षेद् Бахаме वज्रधारिणी ॥ 27 ॥

ःस्त्योर्द्न्दिनि из ऋक्षेद्म्बिक ~ ण्गुलीषु са ।
Nkha ~ न्चूलेश्वरी रक्षेत् कुक्षौ रक्षेत् कुलेश्वरी ॥ 28 ॥

Психотропные ऋक्षेन्महदेवि Stnau горе-विनाशिनी ।
Каждый ^ इदये Лалита Деви उदरे शूलधारिणी ॥ 29 ॥

नाभौ ча kamīni रक्षेद् гухйам गुह्येश्वरी татха ।
Путаны Kamika मेद्रं Gude महिषवाहिनी ॥ 30 ॥

कट्यां бхагавати रक्षेज्जानुनी विन्ध्यवासिनी ।
Be ~ Nghe mahAbalA rakShet sarvakAmapradAyinI || 31 ||

Gulfyo - завод ऋन्र्सिम्हि е ^ इष्ठे टु Тайджаси ।
PDA ~ ण्गुलीषु SHRI रक्षेत् पादाऽधःस्थलवासिनी ॥ 32 ॥

नखान् दंष्द्रा Karali ча केशांश्चैवोर्ध्वकेशिनी ।
रोमकूपेषु кобэри त्वचं बागीश्वरी татха ॥ 33 ॥

Кровь-мозг-васа-Mansanysthi-medAMsi Парвати |
अन्त्राणि कालरात्रिश्च Питам ча मूकुटेश्वरी ॥ 34 ॥

Падмавати पद्मकोशे कफे चुडामणिस्तथा ।
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥ 35 ॥

शुक्रं брахмани меня rakSecchAyAM चत्रेश्वरी татха ।
Уч ~ ण्करं Мано बुद्धिं rakSen меня धर्मकारिणी ॥ 36 ॥

प्राणाऽपानौ татха व्यानमुदानं ча समानकम् ।
वज्रहस्ता ча меня रक्षेत् प्राणंकल्याणं Шобхана ॥ 37 ॥

Раше РУПП ча gandhe ча shabde sparshe ча Yogini |
саттвам रजस्तमश्चैव रक्षेन्नारायणी SADA ॥ 38 ॥

Аю रक्षतु Varahi дхарма rakSatu Vaishnavi |
यशःकीर्ति ча लक्ष्मीं ча дханам विद्यां ча चक्रिणी ॥ 39 ॥

गोत्रमिन्द्राणि меня रक्षेत् पशून мне Ракша चण्डिके ।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्या रक्षतु Бхайрави ॥ 40 ||

पन्थानं सुपथा रक्षेन्मार्ग क्षेमकरी татха ।
राजद्वारे महलक्ष्मीर्विजया сарватах стхита || 41 ||

रक्षाहीनं टु ят стханам वर्जितं कवचेन टु ।
ट्त्स्र्व् обороны Богиня! Jayanti पापनाशिनी ॥ 42 ॥

पदमेकं на गच्चेत्तु यदीच्चेच्चुभमात्मनः ।
Kvasanavar ^ ито निःत्यं йатра यत्रैव гаччхати ॥ 43 ||

टत्र तत्राऽर्थलाभश्च विजयः सार्वकामिकः ।
Yam Yam cintayate камам Tam Tam prApnoti nishcitam || 44 ||

परमैश्वर्यमतुलं प्राप्स्यते भूतले пуман ।
निर्भयो джайате मर्त्यः संग्रामेष्वपराजितः ॥ 45 ॥

त्रैलोक्ये टु бхавет पूज्यः कवचेनाऽऽवृ ^ итах пуман ।
идам टु देव्याः कवचं देवानामपि дурлабхам ॥ 46 ||

Ях Pathet प्रयातो निःयं सित्रसन्धयं श्रद्धयाऽन्वितः ।
दैवीकला भवेतस्य त्रैलोक्येष्वपराजितः ॥ 47 ॥

Jived Warsstn Sagrmpmri ^ ityu - виварджитах |
Nshynti Wydy ः опрос разграблены-visphoTakAdayaH || 48 ||

Будьте Sthavarm ~ ण्गमं чаива кК ^ इत्रिमं चाऽपि йад विषम् ।
Abikarni Srwani мантра-yantrANi bhUtale || 49 ||

भूचराः खेचराश्चैव कुलजाश्चोपदेशिकाः ।
सहजाः कुलजा ंअल Дакини शाकिनी татха ॥ 50 ॥

अन्तरक्षिचरा гхора डाकिन्यश्च महाबलाः ।
Планета-призрак-Piskska Ycsha гандхарвами-rAkShasAH || 51 ||

Брахма-монстр -बेतालाः कूष्माण्डा भैरवादयः ।
Kawas Nshynti Drshnattsy каждый ^ IDI saMsthite || 52 ||

ंनोन्न्तिर्ब्वेद् Радж ~ नस्तेजोवृ ^ इद्धिकरं парам ।
यशसा वर्धते सोऽपि Kirti -म्न्दित -भूतले ॥ 53 ॥

Jpet Sptstim сделать Кандым ^ इत्वा टु कवचं Pura |
Спасибо Bhumndlm ड्त्ते бит-рок-वनकाननम् 54 ॥ ॥

तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ।
देहान्ते парамам стханам यत्सुरैरपि дурлабхам ॥ 55 ||

प्राप्नोति पुरूषों нитйам महामायाप्रसादतः ।
лабхате парамам рупам shivena саха modate || 56 ||

Iti Brhpurane Hrihrbrmhvircitm Дурга-kavacaM samAptam |
Опрос: Верный ли текст песни?
Да Нет
Контакты